A 613-6 (Ā)ryeṣṭikarmavidhi
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 613/6
Title: [Ā]ryeṣṭikarmavidhi
Dimensions: 21 x 8.1 cm x 15 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1734
Remarks:
Reel No. A 613-6 Inventory No. 4167
Title Antyeṣṭikarmavidhi
Subject Karmakāṇḍa
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material thyasaphu
State incomplete, damaged
Size 21.0 x 8.1 cm
Folios 8
Lines per Folio 7
Place of Deposit NAK
Accession No. 1/1696-1734
Used for edition no
Manuscript Features
Excerpts
Beginning
❖ oṁ namaścaṇḍikāyai ||
śrībhairava uvāca ||
japatvaṃ mālinīdevī nirmmalamalanāśinī |
jñā(exp.1b1)naśakti prabhurdevī buddhistvaṃ tejavarddhani ||
jananī sarvvabhūtānāṃ, saṃsāro(sma)vyavasthitā ||
mātāvīrāvarīdevi, kāruṇyaṃ kuru vatsala ||
jayarti para maṅgala bhūta te(3)jomayīniḥ (4)
nāgebhya svā || kūrmmabhya svāhā || karkkatebhya svāhā || devabhya svāhā ….
❖ oṁ namaḥ śivāya ||
atha antiṣṭhavidhi likṣate ||
rājā dīkṣālāṭa sāchi(exp.2t1)nasā ..jathāyasa,
saṃskāra yāya kohnu baṃ sosyaṃ,
antiṣṭha jajña yāya || || (2)
ācārya kriyā yākahmaṃ, snāna yāya ||
ekabhāga, paṃcagavyana, mṛtaka snāna yāya (exp.3b7)
thvate paṃcagavya sādhanavidhi samāptaḥ || || (exp.4t1)
iti śivaśaktikalasa pūjā || (exp.5t2)
thvate gonaya liṅga pū(exp.7t5)jā vidhi || || ||
End
❖ tato saṃdhyā || oṁ hrāṁ ātmatatvāya svāhā ||
oṁ hrīṁ vidyātatvāya svāhā || (exp. 8:1)
oṁ hrūṁ śivatatvāya svāhā ||
thvate nośiya || || e
oṁ hrāṁ nāśānputa dvaya 2 || || (2)
karṇṇa dvaya, hṛdaya, śira, śiṣā ||
oṁ upara sparasanaṃ || 3 || ||
tato nyā(3)nāya svāhā ||
udyānāya svāhā ||
samānāya svāhā || ||
iti vali biya ||
…………………
Microfilm Details
Reel No. A 613/6
Date of Filming 20-08-1973
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by KT/RS
Date 07-20-2004
Bibliography