A 613-6 (Ā)ryeṣṭikarmavidhi

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 613/6
Title: [Ā]ryeṣṭikarmavidhi
Dimensions: 21 x 8.1 cm x 15 folios
Material: thyāsaphu
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 8/1734
Remarks:


Reel No. A 613-6 Inventory No. 4167

Title Antyeṣṭikarmavidhi

Subject Karmakāṇḍa

Language Sanskrit, Newari

Manuscript Details

Script Newari

Material thyasaphu

State incomplete, damaged

Size 21.0 x 8.1 cm

Folios 8

Lines per Folio 7

Place of Deposit NAK

Accession No. 1/1696-1734

Used for edition no

Manuscript Features

Excerpts

Beginning

❖ oṁ namaścaṇḍikāyai ||

śrībhairava uvāca ||

japatvaṃ mālinīdevī nirmmalamalanāśinī |

jñā(exp.1b1)naśakti prabhurdevī buddhistvaṃ tejavarddhani ||

jananī sarvvabhūtānāṃ, saṃsāro(sma)vyavasthitā ||

mātāvīrāvarīdevi, kāruṇyaṃ kuru vatsala ||

jayarti para maṅgala bhūta te(3)jomayīniḥ (4)

nāgebhya svā || kūrmmabhya svāhā || karkkatebhya svāhā || devabhya svāhā ….

❖ oṁ namaḥ śivāya ||

atha antiṣṭhavidhi likṣate ||

rājā dīkṣālāṭa sāchi(exp.2t1)nasā ..jathāyasa,

saṃskāra yāya kohnu baṃ sosyaṃ,

antiṣṭha jajña yāya || || (2)

ācārya kriyā yākahmaṃ, snāna yāya ||

ekabhāga, paṃcagavyana, mṛtaka snāna yāya (exp.3b7)

thvate paṃcagavya sādhanavidhi samāptaḥ || || (exp.4t1)

iti śivaśaktikalasa pūjā || (exp.5t2)

thvate gonaya liṅga pū(exp.7t5)jā vidhi || || ||

End

❖ tato saṃdhyā || oṁ hrāṁ ātmatatvāya svāhā ||

oṁ hrīṁ vidyātatvāya svāhā || (exp. 8:1)

oṁ hrūṁ śivatatvāya svāhā ||

thvate nośiya || || e

oṁ hrāṁ nāśānputa dvaya 2 || || (2)

karṇṇa dvaya, hṛdaya, śira, śiṣā ||

oṁ upara sparasanaṃ || 3 || ||

tato nyā(3)nāya svāhā ||

udyānāya svāhā ||

samānāya svāhā || ||

iti vali biya ||  

…………………

Microfilm Details

Reel No. A 613/6

Date of Filming 20-08-1973

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by KT/RS

Date 07-20-2004

Bibliography